A 569-14 Vākyacandrikā
Manuscript culture infobox
Filmed in: A 569/14
Title: Vākyacandrikā
Dimensions: 24 x 11.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3878
Remarks:
Reel No. A 569/14
Inventory No. 105336
Title Vākyacandrikā
Author Śrīkṛṣṇabhaṭṭa, son of Jānakī and Raghunātha
Subject Vyākaraṇa
Language Sanskrit
Text Features treatise on semantics; on the meaning of sentences
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 11.5 cm
Binding Hole
Folios 10
Lines per Folio 13
Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/3878
Manuscript Features
There are a number of corrections carried out by the scribe himself. The letters pa and ya are absolutely homograph in this MS.
Above the foliation in the right-hand margin, the word rāmaḥ appears on each verso.
Excerpts
Beginning
śrīhayagrīvāya namaḥ ||
oṁ natvā pādayugaṃ pitror jānakīraghunāthayoḥ ||
maunīśrīkṛṣṇabhaṭṭena tanyate vākyacaṃdrikā || 1 ||
iha tāpatrayasaṃtaptasya jātamumukṣor lokeṣaṇā (!) putreṣaṇā (!) vitteṣaṇotpeṣaṇātra (!) parahitasyātmā vā are draṣṭavyaḥ śrotavyo maṃtavyo nididhyāsitavya iti śrutyātmadarśane ⟪..⟫ ta (!) tvam asītyādy upaniṣanmahāvākyaśravaṇādayo upāyā uktāḥ || vākyaṃ caikatiṅaṃtārthamukhyaviśeṣyakaṃ || arthaikatvād ekaṃ vākyaṃ sākāṃkṣaṃ ced vibhāge syād ityādi mimāṃsā(!)sūtrasya ayam evārthaḥ || arthaikyād ity asya viśeṣyabhūtabhāvanaikārthatvāt ity arthaḥ | etāvān paraṃ viśeṣaḥ || teṣāṃ mate pratyayavācyābhāvanā.ādikamate dhātuvācyā || kecit tu arthaikatvād ity asya tātparyaviṣayaikyād ity arthaṃ svīkṛtya pratyakṣānumānayoḥ ekavākyatvaṃ āhuḥ || tad asat || kārakakriyārūpapadākāṃkṣāyām eva ekavākyasya etasya lakṣaṇatvāt || vākyayoḥ ākāṃkṣāyāṃ vākyaikavākyatā yathā darśapaurṇamāsābhyāṃ svargakāmo yujeta (!) ||
(fol. 1v1-10)
End
ā pāma somam amṛtāvabhū.etyādiśrutes tatra || yathā vaikarmajito loka⟪..⟫ḥ kṣīyate evam evāputrapuṇyajito lokaḥ kṣīyate ityādiśrutyā yal lārpaṃ (!) tad anityam ity anumānena cānityatvāvadhāraṇāt || [[na]]nu ramaṇīyacaraṇāramaṇīyāṃ yonim āpa(ṭhy)aṃte kapūyacaraṇāḥ kapūyāṃ yonim ityādiśrutyā karmaṇāṃ janmakāraṇatoktā || sānupa[[pa]]nnā anyonyāśrayāpatteḥ || tathā hi śarīraṃ vinā karmāsaṃbhav⟪ā⟫aḥ || karm⟪ā⟫a vinā śarī[[rā]]saṃbhava iti cen na || bījāṃkuradanāditveno[[pa]]patteḥ || karmopāsanābhyāṃ śudhdhāṃtaḥ (!) karaṇasya padaśaktinirasanapūrvakavākyaśaktiviśiṣṭa-ta(!)-tvam-asīti-vākyajanyajñānena brahmaṇaḥ phalavyāpyatvābhāve pi vṛttivyāpyatvasvīkārāt || varṇaṭakānveṣaṇāya pravṛttasya ciṃtāmaṇilābhavat niratiśayānaṃdāvāsir iti karmopāsanajñānakāṃḍatrayātmakavedasya sākṣāt paraṃparayā mokṣaparyavasānam iti siddhaṃ ||
(fol. 10r12-v7)
Colophon
iti śrīmanmaunīkulatilakāyamānagovarddhanabhaṭṭātmajajānakījāniraghunātha-bhaṭṭātmajaśrīkṛṣṇabhaṭṭaviracitā vākyacaṃdrikā saṃpūrṇa (!) || 1
(fol. 10v7-8)
Microfilm Details
Reel No. A 569/14
Date of Filming 18-05-1973
Exposures 13
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by OH
Date 22-05-2007